कृदन्तरूपाणि - परा + वॄ - वॄ वरणे भरण इत्येके - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावरणम्
अनीयर्
परावरणीयः - परावरणीया
ण्वुल्
परावारकः - परावारिका
तुमुँन्
परावरीतुम् / परावरितुम्
तव्य
परावरीतव्यः / परावरितव्यः - परावरीतव्या / परावरितव्या
तृच्
परावरीता / परावरिता - परावरीत्री / परावरित्री
ल्यप्
परावूर्य
क्तवतुँ
परावूर्णवान् - परावूर्णवती
क्त
परावूर्णः - परावूर्णा
शतृँ
परावृणन् - परावृणती
ण्यत्
परावार्यः - परावार्या
अच्
परावरः - परावरा
अप्
परावरः
क्तिन्
परावूर्णिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः