कृदन्तरूपाणि - वि + वॄ - वॄ वरणे भरण इत्येके - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवरणम्
अनीयर्
विवरणीयः - विवरणीया
ण्वुल्
विवारकः - विवारिका
तुमुँन्
विवरीतुम् / विवरितुम्
तव्य
विवरीतव्यः / विवरितव्यः - विवरीतव्या / विवरितव्या
तृच्
विवरीता / विवरिता - विवरीत्री / विवरित्री
ल्यप्
विवूर्य
क्तवतुँ
विवूर्णवान् - विवूर्णवती
क्त
विवूर्णः - विवूर्णा
शतृँ
विवृणन् - विवृणती
ण्यत्
विवार्यः - विवार्या
अच्
विवरः - विवरा
अप्
विवरः
क्तिन्
विवूर्णिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः