कृदन्तरूपाणि - प्रति + वॄ - वॄ वरणे भरण इत्येके - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिवरणम्
अनीयर्
प्रतिवरणीयः - प्रतिवरणीया
ण्वुल्
प्रतिवारकः - प्रतिवारिका
तुमुँन्
प्रतिवरीतुम् / प्रतिवरितुम्
तव्य
प्रतिवरीतव्यः / प्रतिवरितव्यः - प्रतिवरीतव्या / प्रतिवरितव्या
तृच्
प्रतिवरीता / प्रतिवरिता - प्रतिवरीत्री / प्रतिवरित्री
ल्यप्
प्रतिवूर्य
क्तवतुँ
प्रतिवूर्णवान् - प्रतिवूर्णवती
क्त
प्रतिवूर्णः - प्रतिवूर्णा
शतृँ
प्रतिवृणन् - प्रतिवृणती
ण्यत्
प्रतिवार्यः - प्रतिवार्या
अच्
प्रतिवरः - प्रतिवरा
अप्
प्रतिवरः
क्तिन्
प्रतिवूर्णिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः