कृदन्तरूपाणि - सम् + नी - णीञ् प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्नयनम् / संनयनम्
अनीयर्
सन्नयनीयः / संनयनीयः - सन्नयनीया / संनयनीया
ण्वुल्
सन्नायकः / संनायकः - सन्नायिका / संनायिका
तुमुँन्
सन्नेतुम् / संनेतुम्
तव्य
सन्नेतव्यः / संनेतव्यः - सन्नेतव्या / संनेतव्या
तृच्
सन्नेता / संनेता - सन्नेत्री / संनेत्री
ल्यप्
सन्नीय / संनीय
क्तवतुँ
सन्नीतवान् / संनीतवान् - सन्नीतवती / संनीतवती
क्त
सन्नीतः / संनीतः - सन्नीता / संनीता
शतृँ
सन्नयन् / संनयन् - सन्नयन्ती / संनयन्ती
शानच्
सन्नयमानः / संनयमानः - सन्नयमाना / संनयमाना
यत्
सन्नेयः / संनेयः - सन्नेया / संनेया
ण्यत्
सान्नाय्यम्
अच्
सन्नयः / संनयः - सन्नया - संनया
क्तिन्
सन्नीतिः / संनीतिः


सनादि प्रत्ययाः

उपसर्गाः



गतयः