कृदन्तरूपाणि - अति + प्र + नी - णीञ् प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिप्रणयनम्
अनीयर्
अतिप्रणयनीयः - अतिप्रणयनीया
ण्वुल्
अतिप्रणायकः - अतिप्रणायिका
तुमुँन्
अतिप्रणेतुम्
तव्य
अतिप्रणेतव्यः - अतिप्रणेतव्या
तृच्
अतिप्रणेता - अतिप्रणेत्री
ल्यप्
अतिप्रणीय
क्तवतुँ
अतिप्रणीतवान् - अतिप्रणीतवती
क्त
अतिप्रणीतः - अतिप्रणीता
शतृँ
अतिप्रणयन् - अतिप्रणयन्ती
शानच्
अतिप्रणयमानः - अतिप्रणयमाना
यत्
अतिप्रणेयः - अतिप्रणेया
अच्
अतिप्रणयः - अतिप्रणया
क्तिन्
अतिप्रणीतिः


सनादि प्रत्ययाः

उपसर्गाः



गतयः