कृदन्तरूपाणि - परि + नी - णीञ् प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिणयनम्
अनीयर्
परिणयनीयः - परिणयनीया
ण्वुल्
परिणायकः - परिणायिका
तुमुँन्
परिणेतुम्
तव्य
परिणेतव्यः - परिणेतव्या
तृच्
परिणेता - परिणेत्री
ल्यप्
परिणीय
क्तवतुँ
परिणीतवान् - परिणीतवती
क्त
परिणीतः - परिणीता
शतृँ
परिणयन् - परिणयन्ती
शानच्
परिणयमानः - परिणयमाना
यत्
परिणेयः - परिणेया
अच्
परिणयः - परिणया
घञ्
परिणायः
क्तिन्
परिणीतिः


सनादि प्रत्ययाः

उपसर्गाः



गतयः