कृदन्तरूपाणि - सम् + उत् + नी - णीञ् प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
समुन्नयनम् / समुद्नयनम्
अनीयर्
समुन्नयनीयः / समुद्नयनीयः - समुन्नयनीया / समुद्नयनीया
ण्वुल्
समुन्नायकः / समुद्नायकः - समुन्नायिका / समुद्नायिका
तुमुँन्
समुन्नेतुम् / समुद्नेतुम्
तव्य
समुन्नेतव्यः / समुद्नेतव्यः - समुन्नेतव्या / समुद्नेतव्या
तृच्
समुन्नेता / समुद्नेता - समुन्नेत्री / समुद्नेत्री
ल्यप्
समुन्नीय / समुद्नीय
क्तवतुँ
समुन्नीतवान् / समुद्नीतवान् - समुन्नीतवती / समुद्नीतवती
क्त
समुन्नीतः / समुद्नीतः - समुन्नीता / समुद्नीता
शतृँ
समुन्नयन् / समुद्नयन् - समुन्नयन्ती / समुद्नयन्ती
शानच्
समुन्नयमानः / समुद्नयमानः - समुन्नयमाना / समुद्नयमाना
यत्
समुन्नेयः / समुद्नेयः - समुन्नेया / समुद्नेया
अच्
समुन्नयः / समुद्नयः - समुन्नया - समुद्नया
घञ्
समुन्नायः / समुद्नायः
क्तिन्
समुन्नीतिः / समुद्नीतिः


सनादि प्रत्ययाः

उपसर्गाः



गतयः