कृदन्तरूपाणि - परि + आङ् + नी - णीञ् प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्याणयनम्
अनीयर्
पर्याणयनीयः - पर्याणयनीया
ण्वुल्
पर्याणायकः - पर्याणायिका
तुमुँन्
पर्याणेतुम्
तव्य
पर्याणेतव्यः - पर्याणेतव्या
तृच्
पर्याणेता - पर्याणेत्री
ल्यप्
पर्याणीय
क्तवतुँ
पर्याणीतवान् - पर्याणीतवती
क्त
पर्याणीतः - पर्याणीता
शतृँ
पर्याणयन् - पर्याणयन्ती
शानच्
पर्याणयमानः - पर्याणयमाना
यत्
पर्याणेयः - पर्याणेया
अच्
पर्याणयः - पर्याणया
क्तिन्
पर्याणीतिः


सनादि प्रत्ययाः

उपसर्गाः



गतयः