कृदन्तरूपाणि - अभि + प्र + नी - णीञ् प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिप्रणयनम्
अनीयर्
अभिप्रणयनीयः - अभिप्रणयनीया
ण्वुल्
अभिप्रणायकः - अभिप्रणायिका
तुमुँन्
अभिप्रणेतुम्
तव्य
अभिप्रणेतव्यः - अभिप्रणेतव्या
तृच्
अभिप्रणेता - अभिप्रणेत्री
ल्यप्
अभिप्रणीय
क्तवतुँ
अभिप्रणीतवान् - अभिप्रणीतवती
क्त
अभिप्रणीतः - अभिप्रणीता
शतृँ
अभिप्रणयन् - अभिप्रणयन्ती
शानच्
अभिप्रणयमानः - अभिप्रणयमाना
यत्
अभिप्रणेयः - अभिप्रणेया
अच्
अभिप्रणयः - अभिप्रणया
क्तिन्
अभिप्रणीतिः


सनादि प्रत्ययाः

उपसर्गाः



गतयः