कृदन्तरूपाणि - प्रति + नी - णीञ् प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिनयनम्
अनीयर्
प्रतिनयनीयः - प्रतिनयनीया
ण्वुल्
प्रतिनायकः - प्रतिनायिका
तुमुँन्
प्रतिनेतुम्
तव्य
प्रतिनेतव्यः - प्रतिनेतव्या
तृच्
प्रतिनेता - प्रतिनेत्री
ल्यप्
प्रतिनीय
क्तवतुँ
प्रतिनीतवान् - प्रतिनीतवती
क्त
प्रतिनीतः - प्रतिनीता
शतृँ
प्रतिनयन् - प्रतिनयन्ती
शानच्
प्रतिनयमानः - प्रतिनयमाना
यत्
प्रतिनेयः - प्रतिनेया
अच्
प्रतिनयः - प्रतिनया
क्तिन्
प्रतिनीतिः


सनादि प्रत्ययाः

उपसर्गाः



गतयः