कृदन्तरूपाणि - सम् + जुत् - जुतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्जोतनम् / संजोतनम्
अनीयर्
सञ्जोतनीयः / संजोतनीयः - सञ्जोतनीया / संजोतनीया
ण्वुल्
सञ्जोतकः / संजोतकः - सञ्जोतिका / संजोतिका
तुमुँन्
सञ्जोतितुम् / संजोतितुम्
तव्य
सञ्जोतितव्यः / संजोतितव्यः - सञ्जोतितव्या / संजोतितव्या
तृच्
सञ्जोतिता / संजोतिता - सञ्जोतित्री / संजोतित्री
ल्यप्
सञ्जुत्य / संजुत्य
क्तवतुँ
सञ्जोतितवान् / संजोतितवान् / सञ्जुतितवान् / संजुतितवान् - सञ्जोतितवती / संजोतितवती / सञ्जुतितवती / संजुतितवती
क्त
सञ्जोतितः / संजोतितः / सञ्जुतितः / संजुतितः - सञ्जोतिता / संजोतिता / सञ्जुतिता / संजुतिता
शानच्
सञ्जोतमानः / संजोतमानः - सञ्जोतमाना / संजोतमाना
ण्यत्
सञ्जोत्यः / संजोत्यः - सञ्जोत्या / संजोत्या
घञ्
सञ्जोतः / संजोतः
सञ्जुतः / संजुतः - सञ्जुता / संजुता
क्तिन्
सञ्जुत्तिः / संजुत्तिः


सनादि प्रत्ययाः

उपसर्गाः