कृदन्तरूपाणि - वि + जुत् - जुतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विजोतनम्
अनीयर्
विजोतनीयः - विजोतनीया
ण्वुल्
विजोतकः - विजोतिका
तुमुँन्
विजोतितुम्
तव्य
विजोतितव्यः - विजोतितव्या
तृच्
विजोतिता - विजोतित्री
ल्यप्
विजुत्य
क्तवतुँ
विजोतितवान् / विजुतितवान् - विजोतितवती / विजुतितवती
क्त
विजोतितः / विजुतितः - विजोतिता / विजुतिता
शानच्
विजोतमानः - विजोतमाना
ण्यत्
विजोत्यः - विजोत्या
घञ्
विजोतः
विजुतः - विजुता
क्तिन्
विजुत्तिः


सनादि प्रत्ययाः

उपसर्गाः