कृदन्तरूपाणि - परि + जुत् - जुतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिजोतनम्
अनीयर्
परिजोतनीयः - परिजोतनीया
ण्वुल्
परिजोतकः - परिजोतिका
तुमुँन्
परिजोतितुम्
तव्य
परिजोतितव्यः - परिजोतितव्या
तृच्
परिजोतिता - परिजोतित्री
ल्यप्
परिजुत्य
क्तवतुँ
परिजोतितवान् / परिजुतितवान् - परिजोतितवती / परिजुतितवती
क्त
परिजोतितः / परिजुतितः - परिजोतिता / परिजुतिता
शानच्
परिजोतमानः - परिजोतमाना
ण्यत्
परिजोत्यः - परिजोत्या
घञ्
परिजोतः
परिजुतः - परिजुता
क्तिन्
परिजुत्तिः


सनादि प्रत्ययाः

उपसर्गाः