कृदन्तरूपाणि - सम् + जुत् + णिच् - जुतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्जोतनम् / संजोतनम्
अनीयर्
सञ्जोतनीयः / संजोतनीयः - सञ्जोतनीया / संजोतनीया
ण्वुल्
सञ्जोतकः / संजोतकः - सञ्जोतिका / संजोतिका
तुमुँन्
सञ्जोतयितुम् / संजोतयितुम्
तव्य
सञ्जोतयितव्यः / संजोतयितव्यः - सञ्जोतयितव्या / संजोतयितव्या
तृच्
सञ्जोतयिता / संजोतयिता - सञ्जोतयित्री / संजोतयित्री
ल्यप्
सञ्जोत्य / संजोत्य
क्तवतुँ
सञ्जोतितवान् / संजोतितवान् - सञ्जोतितवती / संजोतितवती
क्त
सञ्जोतितः / संजोतितः - सञ्जोतिता / संजोतिता
शतृँ
सञ्जोतयन् / संजोतयन् - सञ्जोतयन्ती / संजोतयन्ती
शानच्
सञ्जोतयमानः / संजोतयमानः - सञ्जोतयमाना / संजोतयमाना
यत्
सञ्जोत्यः / संजोत्यः - सञ्जोत्या / संजोत्या
अच्
सञ्जोतः / संजोतः - सञ्जोता - संजोता
युच्
सञ्जोतना / संजोतना


सनादि प्रत्ययाः

उपसर्गाः