कृदन्तरूपाणि - जुत् + णिच् - जुतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जोतनम्
अनीयर्
जोतनीयः - जोतनीया
ण्वुल्
जोतकः - जोतिका
तुमुँन्
जोतयितुम्
तव्य
जोतयितव्यः - जोतयितव्या
तृच्
जोतयिता - जोतयित्री
क्त्वा
जोतयित्वा
क्तवतुँ
जोतितवान् - जोतितवती
क्त
जोतितः - जोतिता
शतृँ
जोतयन् - जोतयन्ती
शानच्
जोतयमानः - जोतयमाना
यत्
जोत्यः - जोत्या
अच्
जोतः - जोता
युच्
जोतना


सनादि प्रत्ययाः

उपसर्गाः