कृदन्तरूपाणि - प्रति + जुत् + णिच् - जुतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिजोतनम्
अनीयर्
प्रतिजोतनीयः - प्रतिजोतनीया
ण्वुल्
प्रतिजोतकः - प्रतिजोतिका
तुमुँन्
प्रतिजोतयितुम्
तव्य
प्रतिजोतयितव्यः - प्रतिजोतयितव्या
तृच्
प्रतिजोतयिता - प्रतिजोतयित्री
ल्यप्
प्रतिजोत्य
क्तवतुँ
प्रतिजोतितवान् - प्रतिजोतितवती
क्त
प्रतिजोतितः - प्रतिजोतिता
शतृँ
प्रतिजोतयन् - प्रतिजोतयन्ती
शानच्
प्रतिजोतयमानः - प्रतिजोतयमाना
यत्
प्रतिजोत्यः - प्रतिजोत्या
अच्
प्रतिजोतः - प्रतिजोता
युच्
प्रतिजोतना


सनादि प्रत्ययाः

उपसर्गाः