कृदन्तरूपाणि - प्रति + जुत् - जुतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिजोतनम्
अनीयर्
प्रतिजोतनीयः - प्रतिजोतनीया
ण्वुल्
प्रतिजोतकः - प्रतिजोतिका
तुमुँन्
प्रतिजोतितुम्
तव्य
प्रतिजोतितव्यः - प्रतिजोतितव्या
तृच्
प्रतिजोतिता - प्रतिजोतित्री
ल्यप्
प्रतिजुत्य
क्तवतुँ
प्रतिजोतितवान् / प्रतिजुतितवान् - प्रतिजोतितवती / प्रतिजुतितवती
क्त
प्रतिजोतितः / प्रतिजुतितः - प्रतिजोतिता / प्रतिजुतिता
शानच्
प्रतिजोतमानः - प्रतिजोतमाना
ण्यत्
प्रतिजोत्यः - प्रतिजोत्या
घञ्
प्रतिजोतः
प्रतिजुतः - प्रतिजुता
क्तिन्
प्रतिजुत्तिः


सनादि प्रत्ययाः

उपसर्गाः