कृदन्तरूपाणि - दुर् + जुत् - जुतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्जोतनम्
अनीयर्
दुर्जोतनीयः - दुर्जोतनीया
ण्वुल्
दुर्जोतकः - दुर्जोतिका
तुमुँन्
दुर्जोतितुम्
तव्य
दुर्जोतितव्यः - दुर्जोतितव्या
तृच्
दुर्जोतिता - दुर्जोतित्री
ल्यप्
दुर्जुत्य
क्तवतुँ
दुर्जोतितवान् / दुर्जुतितवान् - दुर्जोतितवती / दुर्जुतितवती
क्त
दुर्जोतितः / दुर्जुतितः - दुर्जोतिता / दुर्जुतिता
शानच्
दुर्जोतमानः - दुर्जोतमाना
ण्यत्
दुर्जोत्यः - दुर्जोत्या
घञ्
दुर्जोतः
दुर्जुतः - दुर्जुता
क्तिन्
दुर्जुत्तिः


सनादि प्रत्ययाः

उपसर्गाः