कृदन्तरूपाणि - प्र + जुत् - जुतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रजोतनम्
अनीयर्
प्रजोतनीयः - प्रजोतनीया
ण्वुल्
प्रजोतकः - प्रजोतिका
तुमुँन्
प्रजोतितुम्
तव्य
प्रजोतितव्यः - प्रजोतितव्या
तृच्
प्रजोतिता - प्रजोतित्री
ल्यप्
प्रजुत्य
क्तवतुँ
प्रजोतितवान् / प्रजुतितवान् - प्रजोतितवती / प्रजुतितवती
क्त
प्रजोतितः / प्रजुतितः - प्रजोतिता / प्रजुतिता
शानच्
प्रजोतमानः - प्रजोतमाना
ण्यत्
प्रजोत्यः - प्रजोत्या
घञ्
प्रजोतः
प्रजुतः - प्रजुता
क्तिन्
प्रजुत्तिः


सनादि प्रत्ययाः

उपसर्गाः