कृदन्तरूपाणि - सम् + चाय् - चायृँ पूजानिशामनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चायनम् / संचायनम्
अनीयर्
सञ्चायनीयः / संचायनीयः - सञ्चायनीया / संचायनीया
ण्वुल्
सञ्चायकः / संचायकः - सञ्चायिका / संचायिका
तुमुँन्
सञ्चायितुम् / संचायितुम्
तव्य
सञ्चायितव्यः / संचायितव्यः - सञ्चायितव्या / संचायितव्या
तृच्
सञ्चायिता / संचायिता - सञ्चायित्री / संचायित्री
ल्यप्
सञ्चाय्य / संचाय्य
क्तवतुँ
सञ्चायितवान् / संचायितवान् - सञ्चायितवती / संचायितवती
क्त
सञ्चायितः / संचायितः - सञ्चायिता / संचायिता
शतृँ
सञ्चायन् / संचायन् - सञ्चायन्ती / संचायन्ती
शानच्
सञ्चायमानः / संचायमानः - सञ्चायमाना / संचायमाना
ण्यत्
सञ्चाय्यः / संचाय्यः - सञ्चाय्या / संचाय्या
अच्
सञ्चायः / संचायः - सञ्चाया - संचाया
घञ्
सञ्चायः / संचायः
क्तिन्
सञ्चितिः / संचितिः


सनादि प्रत्ययाः

उपसर्गाः