कृदन्तरूपाणि - अभि + चाय् - चायृँ पूजानिशामनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचायनम्
अनीयर्
अभिचायनीयः - अभिचायनीया
ण्वुल्
अभिचायकः - अभिचायिका
तुमुँन्
अभिचायितुम्
तव्य
अभिचायितव्यः - अभिचायितव्या
तृच्
अभिचायिता - अभिचायित्री
ल्यप्
अभिचाय्य
क्तवतुँ
अभिचायितवान् - अभिचायितवती
क्त
अभिचायितः - अभिचायिता
शतृँ
अभिचायन् - अभिचायन्ती
शानच्
अभिचायमानः - अभिचायमाना
ण्यत्
अभिचाय्यः - अभिचाय्या
अच्
अभिचायः - अभिचाया
घञ्
अभिचायः
क्तिन्
अभिचितिः


सनादि प्रत्ययाः

उपसर्गाः