कृदन्तरूपाणि - निर् + चाय् - चायृँ पूजानिशामनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चायनम्
अनीयर्
निश्चायनीयः - निश्चायनीया
ण्वुल्
निश्चायकः - निश्चायिका
तुमुँन्
निश्चायितुम्
तव्य
निश्चायितव्यः - निश्चायितव्या
तृच्
निश्चायिता - निश्चायित्री
ल्यप्
निश्चाय्य
क्तवतुँ
निश्चायितवान् - निश्चायितवती
क्त
निश्चायितः - निश्चायिता
शतृँ
निश्चायन् - निश्चायन्ती
शानच्
निश्चायमानः - निश्चायमाना
ण्यत्
निश्चाय्यः - निश्चाय्या
अच्
निश्चायः - निश्चाया
घञ्
निश्चायः
क्तिन्
निश्चितिः


सनादि प्रत्ययाः

उपसर्गाः