कृदन्तरूपाणि - प्रति + चाय् - चायृँ पूजानिशामनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचायनम्
अनीयर्
प्रतिचायनीयः - प्रतिचायनीया
ण्वुल्
प्रतिचायकः - प्रतिचायिका
तुमुँन्
प्रतिचायितुम्
तव्य
प्रतिचायितव्यः - प्रतिचायितव्या
तृच्
प्रतिचायिता - प्रतिचायित्री
ल्यप्
प्रतिचाय्य
क्तवतुँ
प्रतिचायितवान् - प्रतिचायितवती
क्त
प्रतिचायितः - प्रतिचायिता
शतृँ
प्रतिचायन् - प्रतिचायन्ती
शानच्
प्रतिचायमानः - प्रतिचायमाना
ण्यत्
प्रतिचाय्यः - प्रतिचाय्या
अच्
प्रतिचायः - प्रतिचाया
घञ्
प्रतिचायः
क्तिन्
प्रतिचितिः


सनादि प्रत्ययाः

उपसर्गाः