कृदन्तरूपाणि - प्र + चाय् - चायृँ पूजानिशामनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचायनम्
अनीयर्
प्रचायनीयः - प्रचायनीया
ण्वुल्
प्रचायकः - प्रचायिका
तुमुँन्
प्रचायितुम्
तव्य
प्रचायितव्यः - प्रचायितव्या
तृच्
प्रचायिता - प्रचायित्री
ल्यप्
प्रचाय्य
क्तवतुँ
प्रचायितवान् - प्रचायितवती
क्त
प्रचायितः - प्रचायिता
शतृँ
प्रचायन् - प्रचायन्ती
शानच्
प्रचायमानः - प्रचायमाना
ण्यत्
प्रचाय्यः - प्रचाय्या
अच्
प्रचायः - प्रचाया
घञ्
प्रचायः
क्तिन्
प्रचितिः


सनादि प्रत्ययाः

उपसर्गाः