कृदन्तरूपाणि - परा + चाय् - चायृँ पूजानिशामनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराचायनम्
अनीयर्
पराचायनीयः - पराचायनीया
ण्वुल्
पराचायकः - पराचायिका
तुमुँन्
पराचायितुम्
तव्य
पराचायितव्यः - पराचायितव्या
तृच्
पराचायिता - पराचायित्री
ल्यप्
पराचाय्य
क्तवतुँ
पराचायितवान् - पराचायितवती
क्त
पराचायितः - पराचायिता
शतृँ
पराचायन् - पराचायन्ती
शानच्
पराचायमानः - पराचायमाना
ण्यत्
पराचाय्यः - पराचाय्या
अच्
पराचायः - पराचाया
घञ्
पराचायः
क्तिन्
पराचितिः


सनादि प्रत्ययाः

उपसर्गाः