कृदन्तरूपाणि - अप + चाय् - चायृँ पूजानिशामनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपचायनम्
अनीयर्
अपचायनीयः - अपचायनीया
ण्वुल्
अपचायकः - अपचायिका
तुमुँन्
अपचायितुम्
तव्य
अपचायितव्यः - अपचायितव्या
तृच्
अपचायिता - अपचायित्री
ल्यप्
अपचाय्य
क्तवतुँ
अपचितवान् / अपचायितवान् - अपचितवती / अपचायितवती
क्त
अपचितः / अपचायितः - अपचिता / अपचायिता
शतृँ
अपचायन् - अपचायन्ती
शानच्
अपचायमानः - अपचायमाना
ण्यत्
अपचाय्यः - अपचाय्या
अच्
अपचायः - अपचाया
घञ्
अपचायः
क्तिन्
अपचितिः


सनादि प्रत्ययाः

उपसर्गाः