कृदन्तरूपाणि - वि + वङ्क् + सन् - वकिँ कौटिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विविवङ्किषणम्
अनीयर्
विविवङ्किषणीयः - विविवङ्किषणीया
ण्वुल्
विविवङ्किषकः - विविवङ्किषिका
तुमुँन्
विविवङ्किषितुम्
तव्य
विविवङ्किषितव्यः - विविवङ्किषितव्या
तृच्
विविवङ्किषिता - विविवङ्किषित्री
ल्यप्
विविवङ्किष्य
क्तवतुँ
विविवङ्किषितवान् - विविवङ्किषितवती
क्त
विविवङ्किषितः - विविवङ्किषिता
शानच्
विविवङ्किषमाणः - विविवङ्किषमाणा
यत्
विविवङ्किष्यः - विविवङ्किष्या
अच्
विविवङ्किषः - विविवङ्किषा
घञ्
विविवङ्किषः
विविवङ्किषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः