कृदन्तरूपाणि - अभि + वङ्क् + सन् - वकिँ कौटिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिविवङ्किषणम्
अनीयर्
अभिविवङ्किषणीयः - अभिविवङ्किषणीया
ण्वुल्
अभिविवङ्किषकः - अभिविवङ्किषिका
तुमुँन्
अभिविवङ्किषितुम्
तव्य
अभिविवङ्किषितव्यः - अभिविवङ्किषितव्या
तृच्
अभिविवङ्किषिता - अभिविवङ्किषित्री
ल्यप्
अभिविवङ्किष्य
क्तवतुँ
अभिविवङ्किषितवान् - अभिविवङ्किषितवती
क्त
अभिविवङ्किषितः - अभिविवङ्किषिता
शानच्
अभिविवङ्किषमाणः - अभिविवङ्किषमाणा
यत्
अभिविवङ्किष्यः - अभिविवङ्किष्या
अच्
अभिविवङ्किषः - अभिविवङ्किषा
घञ्
अभिविवङ्किषः
अभिविवङ्किषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः