कृदन्तरूपाणि - प्रति + वङ्क् + सन् - वकिँ कौटिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिविवङ्किषणम्
अनीयर्
प्रतिविवङ्किषणीयः - प्रतिविवङ्किषणीया
ण्वुल्
प्रतिविवङ्किषकः - प्रतिविवङ्किषिका
तुमुँन्
प्रतिविवङ्किषितुम्
तव्य
प्रतिविवङ्किषितव्यः - प्रतिविवङ्किषितव्या
तृच्
प्रतिविवङ्किषिता - प्रतिविवङ्किषित्री
ल्यप्
प्रतिविवङ्किष्य
क्तवतुँ
प्रतिविवङ्किषितवान् - प्रतिविवङ्किषितवती
क्त
प्रतिविवङ्किषितः - प्रतिविवङ्किषिता
शानच्
प्रतिविवङ्किषमाणः - प्रतिविवङ्किषमाणा
यत्
प्रतिविवङ्किष्यः - प्रतिविवङ्किष्या
अच्
प्रतिविवङ्किषः - प्रतिविवङ्किषा
घञ्
प्रतिविवङ्किषः
प्रतिविवङ्किषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः