कृदन्तरूपाणि - उत् + वङ्क् + सन् - वकिँ कौटिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्विवङ्किषणम्
अनीयर्
उद्विवङ्किषणीयः - उद्विवङ्किषणीया
ण्वुल्
उद्विवङ्किषकः - उद्विवङ्किषिका
तुमुँन्
उद्विवङ्किषितुम्
तव्य
उद्विवङ्किषितव्यः - उद्विवङ्किषितव्या
तृच्
उद्विवङ्किषिता - उद्विवङ्किषित्री
ल्यप्
उद्विवङ्किष्य
क्तवतुँ
उद्विवङ्किषितवान् - उद्विवङ्किषितवती
क्त
उद्विवङ्किषितः - उद्विवङ्किषिता
शानच्
उद्विवङ्किषमाणः - उद्विवङ्किषमाणा
यत्
उद्विवङ्किष्यः - उद्विवङ्किष्या
अच्
उद्विवङ्किषः - उद्विवङ्किषा
घञ्
उद्विवङ्किषः
उद्विवङ्किषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः