कृदन्तरूपाणि - सम् + वङ्क् + सन् - वकिँ कौटिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँविवङ्किषणम् / संविवङ्किषणम्
अनीयर्
सव्ँविवङ्किषणीयः / संविवङ्किषणीयः - सव्ँविवङ्किषणीया / संविवङ्किषणीया
ण्वुल्
सव्ँविवङ्किषकः / संविवङ्किषकः - सव्ँविवङ्किषिका / संविवङ्किषिका
तुमुँन्
सव्ँविवङ्किषितुम् / संविवङ्किषितुम्
तव्य
सव्ँविवङ्किषितव्यः / संविवङ्किषितव्यः - सव्ँविवङ्किषितव्या / संविवङ्किषितव्या
तृच्
सव्ँविवङ्किषिता / संविवङ्किषिता - सव्ँविवङ्किषित्री / संविवङ्किषित्री
ल्यप्
सव्ँविवङ्किष्य / संविवङ्किष्य
क्तवतुँ
सव्ँविवङ्किषितवान् / संविवङ्किषितवान् - सव्ँविवङ्किषितवती / संविवङ्किषितवती
क्त
सव्ँविवङ्किषितः / संविवङ्किषितः - सव्ँविवङ्किषिता / संविवङ्किषिता
शानच्
सव्ँविवङ्किषमाणः / संविवङ्किषमाणः - सव्ँविवङ्किषमाणा / संविवङ्किषमाणा
यत्
सव्ँविवङ्किष्यः / संविवङ्किष्यः - सव्ँविवङ्किष्या / संविवङ्किष्या
अच्
सव्ँविवङ्किषः / संविवङ्किषः - सव्ँविवङ्किषा - संविवङ्किषा
घञ्
सव्ँविवङ्किषः / संविवङ्किषः
सव्ँविवङ्किषा / संविवङ्किषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः