कृदन्तरूपाणि - वि + वङ्क् + णिच्+सन् - वकिँ कौटिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विविवङ्कयिषणम्
अनीयर्
विविवङ्कयिषणीयः - विविवङ्कयिषणीया
ण्वुल्
विविवङ्कयिषकः - विविवङ्कयिषिका
तुमुँन्
विविवङ्कयिषितुम्
तव्य
विविवङ्कयिषितव्यः - विविवङ्कयिषितव्या
तृच्
विविवङ्कयिषिता - विविवङ्कयिषित्री
ल्यप्
विविवङ्कयिष्य
क्तवतुँ
विविवङ्कयिषितवान् - विविवङ्कयिषितवती
क्त
विविवङ्कयिषितः - विविवङ्कयिषिता
शतृँ
विविवङ्कयिषन् - विविवङ्कयिषन्ती
शानच्
विविवङ्कयिषमाणः - विविवङ्कयिषमाणा
यत्
विविवङ्कयिष्यः - विविवङ्कयिष्या
अच्
विविवङ्कयिषः - विविवङ्कयिषा
घञ्
विविवङ्कयिषः
विविवङ्कयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः