कृदन्तरूपाणि - वि + वङ्क् + यङ् - वकिँ कौटिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवावङ्कनम्
अनीयर्
विवावङ्कनीयः - विवावङ्कनीया
ण्वुल्
विवावङ्ककः - विवावङ्किका
तुमुँन्
विवावङ्कितुम्
तव्य
विवावङ्कितव्यः - विवावङ्कितव्या
तृच्
विवावङ्किता - विवावङ्कित्री
ल्यप्
विवावङ्क्य
क्तवतुँ
विवावङ्कितवान् - विवावङ्कितवती
क्त
विवावङ्कितः - विवावङ्किता
शानच्
विवावङ्क्यमानः - विवावङ्क्यमाना
यत्
विवावङ्क्यः - विवावङ्क्या
घञ्
विवावङ्कः
विवावङ्का


सनादि प्रत्ययाः

उपसर्गाः


अन्याः