कृदन्तरूपाणि - वि + भज् - भजँ सेवायाम् - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विभजनम्
अनीयर्
विभजनीयः - विभजनीया
ण्वुल्
विभाजकः - विभाजिका
तुमुँन्
विभक्तुम्
तव्य
विभक्तव्यः - विभक्तव्या
तृच्
विभक्ता - विभक्त्री
ल्यप्
विभज्य
क्तवतुँ
विभक्तवान् - विभक्तवती
क्त
विभक्तः - विभक्ता
शतृँ
विभजन् - विभजन्ती
शानच्
विभजमानः - विभजमाना
यत्
विभज्यः - विभज्या
ण्यत्
विभाग्यः - विभाग्या
अच्
विभजः - विभजा
घञ्
विभागः
क्तिन्
विभक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः