कृदन्तरूपाणि - सम् + वि + भज् - भजँ सेवायाम् - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँविभजनम् / संविभजनम्
अनीयर्
सव्ँविभजनीयः / संविभजनीयः - सव्ँविभजनीया / संविभजनीया
ण्वुल्
सव्ँविभाजकः / संविभाजकः - सव्ँविभाजिका / संविभाजिका
तुमुँन्
सव्ँविभक्तुम् / संविभक्तुम्
तव्य
सव्ँविभक्तव्यः / संविभक्तव्यः - सव्ँविभक्तव्या / संविभक्तव्या
तृच्
सव्ँविभक्ता / संविभक्ता - सव्ँविभक्त्री / संविभक्त्री
ल्यप्
सव्ँविभज्य / संविभज्य
क्तवतुँ
सव्ँविभक्तवान् / संविभक्तवान् - सव्ँविभक्तवती / संविभक्तवती
क्त
सव्ँविभक्तः / संविभक्तः - सव्ँविभक्ता / संविभक्ता
शतृँ
सव्ँविभजन् / संविभजन् - सव्ँविभजन्ती / संविभजन्ती
शानच्
सव्ँविभजमानः / संविभजमानः - सव्ँविभजमाना / संविभजमाना
ण्यत्
सव्ँविभाग्यः / संविभाग्यः - सव्ँविभाग्या / संविभाग्या
अच्
सव्ँविभजः / संविभजः - सव्ँविभजा - संविभजा
घञ्
सव्ँविभागः / संविभागः
क्तिन्
सव्ँविभक्तिः / संविभक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः