कृदन्तरूपाणि - उप + भज् - भजँ सेवायाम् - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपभजनम्
अनीयर्
उपभजनीयः - उपभजनीया
ण्वुल्
उपभाजकः - उपभाजिका
तुमुँन्
उपभक्तुम्
तव्य
उपभक्तव्यः - उपभक्तव्या
तृच्
उपभक्ता - उपभक्त्री
ल्यप्
उपभज्य
क्तवतुँ
उपभक्तवान् - उपभक्तवती
क्त
उपभक्तः - उपभक्ता
शतृँ
उपभजन् - उपभजन्ती
शानच्
उपभजमानः - उपभजमाना
ण्यत्
उपभाग्यः - उपभाग्या
अच्
उपभजः - उपभजा
घञ्
उपभागः
क्तिन्
उपभक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः