कृदन्तरूपाणि - अभि + भज् - भजँ सेवायाम् - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिभजनम्
अनीयर्
अभिभजनीयः - अभिभजनीया
ण्वुल्
अभिभाजकः - अभिभाजिका
तुमुँन्
अभिभक्तुम्
तव्य
अभिभक्तव्यः - अभिभक्तव्या
तृच्
अभिभक्ता - अभिभक्त्री
ल्यप्
अभिभज्य
क्तवतुँ
अभिभक्तवान् - अभिभक्तवती
क्त
अभिभक्तः - अभिभक्ता
शतृँ
अभिभजन् - अभिभजन्ती
शानच्
अभिभजमानः - अभिभजमाना
ण्यत्
अभिभाग्यः - अभिभाग्या
अच्
अभिभजः - अभिभजा
घञ्
अभिभागः
क्तिन्
अभिभक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः