कृदन्तरूपाणि - प्रति + भज् - भजँ सेवायाम् - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिभजनम्
अनीयर्
प्रतिभजनीयः - प्रतिभजनीया
ण्वुल्
प्रतिभाजकः - प्रतिभाजिका
तुमुँन्
प्रतिभक्तुम्
तव्य
प्रतिभक्तव्यः - प्रतिभक्तव्या
तृच्
प्रतिभक्ता - प्रतिभक्त्री
ल्यप्
प्रतिभज्य
क्तवतुँ
प्रतिभक्तवान् - प्रतिभक्तवती
क्त
प्रतिभक्तः - प्रतिभक्ता
शतृँ
प्रतिभजन् - प्रतिभजन्ती
शानच्
प्रतिभजमानः - प्रतिभजमाना
ण्यत्
प्रतिभाग्यः - प्रतिभाग्या
अच्
प्रतिभजः - प्रतिभजा
घञ्
प्रतिभागः
क्तिन्
प्रतिभक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः