कृदन्तरूपाणि - परा + भज् - भजँ सेवायाम् - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराभजनम्
अनीयर्
पराभजनीयः - पराभजनीया
ण्वुल्
पराभाजकः - पराभाजिका
तुमुँन्
पराभक्तुम्
तव्य
पराभक्तव्यः - पराभक्तव्या
तृच्
पराभक्ता - पराभक्त्री
ल्यप्
पराभज्य
क्तवतुँ
पराभक्तवान् - पराभक्तवती
क्त
पराभक्तः - पराभक्ता
शतृँ
पराभजन् - पराभजन्ती
शानच्
पराभजमानः - पराभजमाना
ण्यत्
पराभाग्यः - पराभाग्या
अच्
पराभजः - पराभजा
घञ्
पराभागः
क्तिन्
पराभक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः