कृदन्तरूपाणि - अनु + आङ् + भज् - भजँ सेवायाम् - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अन्वाभजनम्
अनीयर्
अन्वाभजनीयः - अन्वाभजनीया
ण्वुल्
अन्वाभाजकः - अन्वाभाजिका
तुमुँन्
अन्वाभक्तुम्
तव्य
अन्वाभक्तव्यः - अन्वाभक्तव्या
तृच्
अन्वाभक्ता - अन्वाभक्त्री
ल्यप्
अन्वाभज्य
क्तवतुँ
अन्वाभक्तवान् - अन्वाभक्तवती
क्त
अन्वाभक्तः - अन्वाभक्ता
शतृँ
अन्वाभजन् - अन्वाभजन्ती
शानच्
अन्वाभजमानः - अन्वाभजमाना
ण्यत्
अन्वाभाग्यः - अन्वाभाग्या
अच्
अन्वाभजः - अन्वाभजा
घञ्
अन्वाभागः
क्तिन्
अन्वाभक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः