कृदन्तरूपाणि - वख् - वखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वखनम्
अनीयर्
वखनीयः - वखनीया
ण्वुल्
वाखकः - वाखिका
तुमुँन्
वखितुम्
तव्य
वखितव्यः - वखितव्या
तृच्
वखिता - वखित्री
क्त्वा
वखित्वा
क्तवतुँ
वखितवान् - वखितवती
क्त
वखितः - वखिता
शतृँ
वखन् - वखन्ती
ण्यत्
वाख्यः - वाख्या
अच्
वखः - वखा
घञ्
वाखः
क्तिन्
वक्तिः


सनादि प्रत्ययाः

उपसर्गाः