कृदन्तरूपाणि - वख् + यङ्लुक् + णिच् - वखँ गत्यर्थः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वावाखनम्
अनीयर्
वावाखनीयः - वावाखनीया
ण्वुल्
वावाखकः - वावाखिका
तुमुँन्
वावाखयितुम्
तव्य
वावाखयितव्यः - वावाखयितव्या
तृच्
वावाखयिता - वावाखयित्री
क्त्वा
वावाखयित्वा
क्तवतुँ
वावाखितवान् - वावाखितवती
क्त
वावाखितः - वावाखिता
शतृँ
वावाखयन् - वावाखयन्ती
शानच्
वावाखयमानः - वावाखयमाना
यत्
वावाख्यः - वावाख्या
अच्
वावाखः - वावाखा
वावाखा


सनादि प्रत्ययाः

उपसर्गाः