कृदन्तरूपाणि - वख् + यङ् + सन् + णिच् - वखँ गत्यर्थः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वावख्येषणम्
अनीयर्
वावख्येषणीयः - वावख्येषणीया
ण्वुल्
वावख्येषकः - वावख्येषिका
तुमुँन्
वावख्येषयितुम्
तव्य
वावख्येषयितव्यः - वावख्येषयितव्या
तृच्
वावख्येषयिता - वावख्येषयित्री
क्त्वा
वावख्येषयित्वा
क्तवतुँ
वावख्येषितवान् - वावख्येषितवती
क्त
वावख्येषितः - वावख्येषिता
शतृँ
वावख्येषयन् - वावख्येषयन्ती
शानच्
वावख्येषयमाणः - वावख्येषयमाणा
यत्
वावख्येष्यः - वावख्येष्या
अच्
वावख्येषः - वावख्येषा
घञ्
वावख्येषः
वावख्येषा


सनादि प्रत्ययाः

उपसर्गाः