कृदन्तरूपाणि - वख् + यङ्लुक् + सन् - वखँ गत्यर्थः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वावखिषणम्
अनीयर्
वावखिषणीयः - वावखिषणीया
ण्वुल्
वावखिषकः - वावखिषिका
तुमुँन्
वावखिषितुम्
तव्य
वावखिषितव्यः - वावखिषितव्या
तृच्
वावखिषिता - वावखिषित्री
क्त्वा
वावखिषित्वा
क्तवतुँ
वावखिषितवान् - वावखिषितवती
क्त
वावखिषितः - वावखिषिता
शतृँ
वावखिषन् - वावखिषन्ती
यत्
वावखिष्यः - वावखिष्या
अच्
वावखिषः - वावखिषा
घञ्
वावखिषः
वावखिषा


सनादि प्रत्ययाः

उपसर्गाः