कृदन्तरूपाणि - निर् + वख् - वखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वखणम्
अनीयर्
निर्वखणीयः - निर्वखणीया
ण्वुल्
निर्वाखकः - निर्वाखिका
तुमुँन्
निर्वखितुम्
तव्य
निर्वखितव्यः - निर्वखितव्या
तृच्
निर्वखिता - निर्वखित्री
ल्यप्
निर्वख्य
क्तवतुँ
निर्वखितवान् - निर्वखितवती
क्त
निर्वखितः - निर्वखिता
शतृँ
निर्वखन् - निर्वखन्ती
ण्यत्
निर्वाख्यः - निर्वाख्या
अच्
निर्वखः - निर्वखा
घञ्
निर्वाखः
क्तिन्
निर्वक्तिः


सनादि प्रत्ययाः

उपसर्गाः