कृदन्तरूपाणि - अभि + वख् - वखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवखनम्
अनीयर्
अभिवखनीयः - अभिवखनीया
ण्वुल्
अभिवाखकः - अभिवाखिका
तुमुँन्
अभिवखितुम्
तव्य
अभिवखितव्यः - अभिवखितव्या
तृच्
अभिवखिता - अभिवखित्री
ल्यप्
अभिवख्य
क्तवतुँ
अभिवखितवान् - अभिवखितवती
क्त
अभिवखितः - अभिवखिता
शतृँ
अभिवखन् - अभिवखन्ती
ण्यत्
अभिवाख्यः - अभिवाख्या
अच्
अभिवखः - अभिवखा
घञ्
अभिवाखः
क्तिन्
अभिवक्तिः


सनादि प्रत्ययाः

उपसर्गाः