संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वख् - वखँ गत्यर्थः भ्वादिः + घञ् = वाखः
वख् - वखँ गत्यर्थः भ्वादिः + क्तिन् = वखन्
वख् - वखँ गत्यर्थः भ्वादिः + क्तवतुँ (पुं) = वखितवान्
वख् - वखँ गत्यर्थः भ्वादिः + क्त्वा = वखितम्
वख् - वखँ गत्यर्थः भ्वादिः + ण्यत् (पुं) = वाख्यः