कृदन्तरूपाणि - प्र + स्कुन्द् + णिच्+सन् - स्कुदिँ आप्रवणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचुस्कुन्दयिषणम्
अनीयर्
प्रचुस्कुन्दयिषणीयः - प्रचुस्कुन्दयिषणीया
ण्वुल्
प्रचुस्कुन्दयिषकः - प्रचुस्कुन्दयिषिका
तुमुँन्
प्रचुस्कुन्दयिषितुम्
तव्य
प्रचुस्कुन्दयिषितव्यः - प्रचुस्कुन्दयिषितव्या
तृच्
प्रचुस्कुन्दयिषिता - प्रचुस्कुन्दयिषित्री
ल्यप्
प्रचुस्कुन्दयिष्य
क्तवतुँ
प्रचुस्कुन्दयिषितवान् - प्रचुस्कुन्दयिषितवती
क्त
प्रचुस्कुन्दयिषितः - प्रचुस्कुन्दयिषिता
शतृँ
प्रचुस्कुन्दयिषन् - प्रचुस्कुन्दयिषन्ती
शानच्
प्रचुस्कुन्दयिषमाणः - प्रचुस्कुन्दयिषमाणा
यत्
प्रचुस्कुन्दयिष्यः - प्रचुस्कुन्दयिष्या
अच्
प्रचुस्कुन्दयिषः - प्रचुस्कुन्दयिषा
घञ्
प्रचुस्कुन्दयिषः
प्रचुस्कुन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः