कृदन्तरूपाणि - स्कुन्द् + णिच्+सन् - स्कुदिँ आप्रवणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चुस्कुन्दयिषणम्
अनीयर्
चुस्कुन्दयिषणीयः - चुस्कुन्दयिषणीया
ण्वुल्
चुस्कुन्दयिषकः - चुस्कुन्दयिषिका
तुमुँन्
चुस्कुन्दयिषितुम्
तव्य
चुस्कुन्दयिषितव्यः - चुस्कुन्दयिषितव्या
तृच्
चुस्कुन्दयिषिता - चुस्कुन्दयिषित्री
क्त्वा
चुस्कुन्दयिषित्वा
क्तवतुँ
चुस्कुन्दयिषितवान् - चुस्कुन्दयिषितवती
क्त
चुस्कुन्दयिषितः - चुस्कुन्दयिषिता
शतृँ
चुस्कुन्दयिषन् - चुस्कुन्दयिषन्ती
शानच्
चुस्कुन्दयिषमाणः - चुस्कुन्दयिषमाणा
यत्
चुस्कुन्दयिष्यः - चुस्कुन्दयिष्या
अच्
चुस्कुन्दयिषः - चुस्कुन्दयिषा
घञ्
चुस्कुन्दयिषः
चुस्कुन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः