कृदन्तरूपाणि - अभि + स्कुन्द् + णिच्+सन् - स्कुदिँ आप्रवणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचुस्कुन्दयिषणम्
अनीयर्
अभिचुस्कुन्दयिषणीयः - अभिचुस्कुन्दयिषणीया
ण्वुल्
अभिचुस्कुन्दयिषकः - अभिचुस्कुन्दयिषिका
तुमुँन्
अभिचुस्कुन्दयिषितुम्
तव्य
अभिचुस्कुन्दयिषितव्यः - अभिचुस्कुन्दयिषितव्या
तृच्
अभिचुस्कुन्दयिषिता - अभिचुस्कुन्दयिषित्री
ल्यप्
अभिचुस्कुन्दयिष्य
क्तवतुँ
अभिचुस्कुन्दयिषितवान् - अभिचुस्कुन्दयिषितवती
क्त
अभिचुस्कुन्दयिषितः - अभिचुस्कुन्दयिषिता
शतृँ
अभिचुस्कुन्दयिषन् - अभिचुस्कुन्दयिषन्ती
शानच्
अभिचुस्कुन्दयिषमाणः - अभिचुस्कुन्दयिषमाणा
यत्
अभिचुस्कुन्दयिष्यः - अभिचुस्कुन्दयिष्या
अच्
अभिचुस्कुन्दयिषः - अभिचुस्कुन्दयिषा
घञ्
अभिचुस्कुन्दयिषः
अभिचुस्कुन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः